Caryāsaṅgrahapradīpaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चर्यासङ्‍ग्रहप्रदीपः

caryāsaṅgrahapradīpaḥ|



namo lokeśvarāya



madādyaśeṣamūḍhānāṃ yasya vacanaraśmibhiḥ|

phullatāmeti hṛtpadmaṃ taṃ vande puruṣottamam||1||



pāramiṃ guhyamantraṃ ca śritvā bodhiḥ prasidhyati|

gurubuddhoktitastvevaṃ tadartho likhyate mayā ||2||



guhyamantro'tra no vācyaḥ pāramīnayacārikāḥ|

bodhisattvasya caryāstu samāsena likhāmyaham||3||



dhīmataḥ saṃvaro grāhyo bodhicittapuraḥsaraḥ|

ālokyāśeṣasūtrāṇi śāstraṃ śravyaṃ samastakam||4||



kāyena manasā vācā yathoktān saṃvarān tribhiḥ|

rakṣedakṣuṇṇaśuddhāṃśca śīlāṃśca pariśodhayet||5||



bhaktamātrāṃ vijānīyād indriyadvāramāvaret|

rātreḥ pūrve'pare bhāge na suptvā yogamācaret||6||



aṇumātreṣvavadyeṣu hyatimātraṃ bibheti ca|

rātrerbhāgatrayaṃ kṛtvā hyantye bhāge tu jāgṛyāt||7||



prakṣālayenmukhādīn vā'kṣālanaṃ vā'pi yujyate|

sukhāsanaṃ samāśritya dharmāṇāṃ dharmatāṃ smaret||8||



nimittaiḥ kṣobhato'śakye tūtthāyābhāsavastuṣu|

māyāvattvena samprekṣya puṇyayogāṃstadantare||9||



pūrayeccāpi saptāṅgān vipulāṃ praṇidhiṃ caret|

bhāvayed bhāvanāṃ pūrvāṃ kāle'tha bhojanasya ca||10||



etanniḥsārakāyena paraṃ sāraṃ gaveṣayan|

kāyaṃ naukādhiyā rakṣed na bhuṅktāṃ sthūlatākṛte||11||



rasāsaktyā na bhuñjīta caturdhā'nnaṃ vibhajya ca|

devebhyo vinivedyādiṃ dharmapālāya tatparam||12||



baliṃ suvipulāṃ dadyāt śeṣaṃ svabhuktapītataḥ|

dadyācca sarvabhūtebhyaḥ kathātantraṃ tadantare||13||



kuryādadbhutavārttā ca kiñcidutthāya sañcaret|

parikrāmetadadhiṣṭhānaṃ japaṃ vā granthavācanam||14||



sugatapratimāṃ kuryād yāvat svedo na jāyate|

kuryāt, pradakṣiṇāṃ tāvad akṣubdhaḥ praṇidhiṃ bahum||15||



dharmacaryā daśaproktāḥ maitreyeṇa, samāsataḥ|

caredakṣiptacittena māyaupamyaṃ ca saṃsmaran||16||



yadi syāt pūjayet saṃghaṃ kuryād vā bālakotsavam|

anāthebhyaḥ sudānaṃ tu yogine puṇyasañcayaḥ||17||



pūrṇeṣu dinakṛtyeṣu bhāge ca prathame niśaḥ|

dharmatā niṣprapañcā'pi tathā cittaṃ ca yojayet||18||



prāptāyāṃ madhyarātrau ca utthānābhāsasaṃjñayā|

siṃhanidrā yathā tadvat śubhanidrāṃ samāśrayet||19||



prāyo dhyāna-dṛḍhe citte kāyavākpuṇyagauṇatā|

asaṃspṛṣṭe samādhau vā lokakalpapravṛttaye||20||



kāyapuṇyaṃ yathāśakti lokacitte'same sati|

dharmo nāyaṃ mamaiveti susadāśayapūrvakam||21||



dharmāṃśca laukikān pṛcched, nijamitrasamīritaḥ|

nepālaviṣaye kṛtavān, ratirmantranaye na ced||22||



evaṃ sthavira! karttavyam| 23, a|



‘caryāsaṅgrahapradīpo’ mahāpaṇḍitācārya-dīpaṅkara-śrījñānakṛtaḥ samāptaḥ|